Sanskrit tools

Sanskrit declension


Declension of ईर्ष्यित īrṣyita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईर्ष्यितम् īrṣyitam
ईर्ष्यिते īrṣyite
ईर्ष्यितानि īrṣyitāni
Vocative ईर्ष्यित īrṣyita
ईर्ष्यिते īrṣyite
ईर्ष्यितानि īrṣyitāni
Accusative ईर्ष्यितम् īrṣyitam
ईर्ष्यिते īrṣyite
ईर्ष्यितानि īrṣyitāni
Instrumental ईर्ष्यितेन īrṣyitena
ईर्ष्यिताभ्याम् īrṣyitābhyām
ईर्ष्यितैः īrṣyitaiḥ
Dative ईर्ष्यिताय īrṣyitāya
ईर्ष्यिताभ्याम् īrṣyitābhyām
ईर्ष्यितेभ्यः īrṣyitebhyaḥ
Ablative ईर्ष्यितात् īrṣyitāt
ईर्ष्यिताभ्याम् īrṣyitābhyām
ईर्ष्यितेभ्यः īrṣyitebhyaḥ
Genitive ईर्ष्यितस्य īrṣyitasya
ईर्ष्यितयोः īrṣyitayoḥ
ईर्ष्यितानाम् īrṣyitānām
Locative ईर्ष्यिते īrṣyite
ईर्ष्यितयोः īrṣyitayoḥ
ईर्ष्यितेषु īrṣyiteṣu