Sanskrit tools

Sanskrit declension


Declension of ईर्ष्यिन् īrṣyin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative ईर्ष्यि īrṣyi
ईर्ष्यिणी īrṣyiṇī
ईर्ष्यीणि īrṣyīṇi
Vocative ईर्ष्यि īrṣyi
ईर्ष्यिन् īrṣyin
ईर्ष्यिणी īrṣyiṇī
ईर्ष्यीणि īrṣyīṇi
Accusative ईर्ष्यि īrṣyi
ईर्ष्यिणी īrṣyiṇī
ईर्ष्यीणि īrṣyīṇi
Instrumental ईर्ष्यिणा īrṣyiṇā
ईर्ष्यिभ्याम् īrṣyibhyām
ईर्ष्यिभिः īrṣyibhiḥ
Dative ईर्ष्यिणे īrṣyiṇe
ईर्ष्यिभ्याम् īrṣyibhyām
ईर्ष्यिभ्यः īrṣyibhyaḥ
Ablative ईर्ष्यिणः īrṣyiṇaḥ
ईर्ष्यिभ्याम् īrṣyibhyām
ईर्ष्यिभ्यः īrṣyibhyaḥ
Genitive ईर्ष्यिणः īrṣyiṇaḥ
ईर्ष्यिणोः īrṣyiṇoḥ
ईर्ष्यिणम् īrṣyiṇam
Locative ईर्ष्यिणि īrṣyiṇi
ईर्ष्यिणोः īrṣyiṇoḥ
ईर्ष्यिषु īrṣyiṣu