Sanskrit tools

Sanskrit declension


Declension of ईर्ष्यु īrṣyu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईर्ष्युः īrṣyuḥ
ईर्ष्यू īrṣyū
ईर्ष्यवः īrṣyavaḥ
Vocative ईर्ष्यो īrṣyo
ईर्ष्यू īrṣyū
ईर्ष्यवः īrṣyavaḥ
Accusative ईर्ष्युम् īrṣyum
ईर्ष्यू īrṣyū
ईर्ष्यून् īrṣyūn
Instrumental ईर्ष्युणा īrṣyuṇā
ईर्ष्युभ्याम् īrṣyubhyām
ईर्ष्युभिः īrṣyubhiḥ
Dative ईर्ष्यवे īrṣyave
ईर्ष्युभ्याम् īrṣyubhyām
ईर्ष्युभ्यः īrṣyubhyaḥ
Ablative ईर्ष्योः īrṣyoḥ
ईर्ष्युभ्याम् īrṣyubhyām
ईर्ष्युभ्यः īrṣyubhyaḥ
Genitive ईर्ष्योः īrṣyoḥ
ईर्ष्य्वोः īrṣyvoḥ
ईर्ष्यूणाम् īrṣyūṇām
Locative ईर्ष्यौ īrṣyau
ईर्ष्य्वोः īrṣyvoḥ
ईर्ष्युषु īrṣyuṣu