Sanskrit tools

Sanskrit declension


Declension of ईर्ष्यु īrṣyu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईर्ष्यु īrṣyu
ईर्ष्युणी īrṣyuṇī
ईर्ष्यूणि īrṣyūṇi
Vocative ईर्ष्यो īrṣyo
ईर्ष्यु īrṣyu
ईर्ष्युणी īrṣyuṇī
ईर्ष्यूणि īrṣyūṇi
Accusative ईर्ष्यु īrṣyu
ईर्ष्युणी īrṣyuṇī
ईर्ष्यूणि īrṣyūṇi
Instrumental ईर्ष्युणा īrṣyuṇā
ईर्ष्युभ्याम् īrṣyubhyām
ईर्ष्युभिः īrṣyubhiḥ
Dative ईर्ष्युणे īrṣyuṇe
ईर्ष्युभ्याम् īrṣyubhyām
ईर्ष्युभ्यः īrṣyubhyaḥ
Ablative ईर्ष्युणः īrṣyuṇaḥ
ईर्ष्युभ्याम् īrṣyubhyām
ईर्ष्युभ्यः īrṣyubhyaḥ
Genitive ईर्ष्युणः īrṣyuṇaḥ
ईर्ष्युणोः īrṣyuṇoḥ
ईर्ष्यूणाम् īrṣyūṇām
Locative ईर्ष्युणि īrṣyuṇi
ईर्ष्युणोः īrṣyuṇoḥ
ईर्ष्युषु īrṣyuṣu