| Singular | Dual | Plural | |
| Nominative |
ईवान्
īvān |
ईवन्तौ
īvantau |
ईवन्तः
īvantaḥ |
| Vocative |
ईवन्
īvan |
ईवन्तौ
īvantau |
ईवन्तः
īvantaḥ |
| Accusative |
ईवन्तम्
īvantam |
ईवन्तौ
īvantau |
ईवतः
īvataḥ |
| Instrumental |
ईवता
īvatā |
ईवद्भ्याम्
īvadbhyām |
ईवद्भिः
īvadbhiḥ |
| Dative |
ईवते
īvate |
ईवद्भ्याम्
īvadbhyām |
ईवद्भ्यः
īvadbhyaḥ |
| Ablative |
ईवतः
īvataḥ |
ईवद्भ्याम्
īvadbhyām |
ईवद्भ्यः
īvadbhyaḥ |
| Genitive |
ईवतः
īvataḥ |
ईवतोः
īvatoḥ |
ईवताम्
īvatām |
| Locative |
ईवति
īvati |
ईवतोः
īvatoḥ |
ईवत्सु
īvatsu |