Sanskrit tools

Sanskrit declension


Declension of ईशोपनिषद् īśopaniṣad, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative ईशोपनिषत् īśopaniṣat
ईशोपनिषदौ īśopaniṣadau
ईशोपनिषदः īśopaniṣadaḥ
Vocative ईशोपनिषत् īśopaniṣat
ईशोपनिषदौ īśopaniṣadau
ईशोपनिषदः īśopaniṣadaḥ
Accusative ईशोपनिषदम् īśopaniṣadam
ईशोपनिषदौ īśopaniṣadau
ईशोपनिषदः īśopaniṣadaḥ
Instrumental ईशोपनिषदा īśopaniṣadā
ईशोपनिषद्भ्याम् īśopaniṣadbhyām
ईशोपनिषद्भिः īśopaniṣadbhiḥ
Dative ईशोपनिषदे īśopaniṣade
ईशोपनिषद्भ्याम् īśopaniṣadbhyām
ईशोपनिषद्भ्यः īśopaniṣadbhyaḥ
Ablative ईशोपनिषदः īśopaniṣadaḥ
ईशोपनिषद्भ्याम् īśopaniṣadbhyām
ईशोपनिषद्भ्यः īśopaniṣadbhyaḥ
Genitive ईशोपनिषदः īśopaniṣadaḥ
ईशोपनिषदोः īśopaniṣadoḥ
ईशोपनिषदाम् īśopaniṣadām
Locative ईशोपनिषदि īśopaniṣadi
ईशोपनिषदोः īśopaniṣadoḥ
ईशोपनिषत्सु īśopaniṣatsu