| Singular | Dual | Plural |
| Nominative |
ईशसंस्थम्
īśasaṁstham
|
ईशसंस्थे
īśasaṁsthe
|
ईशसंस्थानि
īśasaṁsthāni
|
| Vocative |
ईशसंस्थ
īśasaṁstha
|
ईशसंस्थे
īśasaṁsthe
|
ईशसंस्थानि
īśasaṁsthāni
|
| Accusative |
ईशसंस्थम्
īśasaṁstham
|
ईशसंस्थे
īśasaṁsthe
|
ईशसंस्थानि
īśasaṁsthāni
|
| Instrumental |
ईशसंस्थेन
īśasaṁsthena
|
ईशसंस्थाभ्याम्
īśasaṁsthābhyām
|
ईशसंस्थैः
īśasaṁsthaiḥ
|
| Dative |
ईशसंस्थाय
īśasaṁsthāya
|
ईशसंस्थाभ्याम्
īśasaṁsthābhyām
|
ईशसंस्थेभ्यः
īśasaṁsthebhyaḥ
|
| Ablative |
ईशसंस्थात्
īśasaṁsthāt
|
ईशसंस्थाभ्याम्
īśasaṁsthābhyām
|
ईशसंस्थेभ्यः
īśasaṁsthebhyaḥ
|
| Genitive |
ईशसंस्थस्य
īśasaṁsthasya
|
ईशसंस्थयोः
īśasaṁsthayoḥ
|
ईशसंस्थानाम्
īśasaṁsthānām
|
| Locative |
ईशसंस्थे
īśasaṁsthe
|
ईशसंस्थयोः
īśasaṁsthayoḥ
|
ईशसंस्थेषु
īśasaṁstheṣu
|