| Singular | Dual | Plural | |
| Nominative |
ईशाना
īśānā |
ईशाने
īśāne |
ईशानाः
īśānāḥ |
| Vocative |
ईशाने
īśāne |
ईशाने
īśāne |
ईशानाः
īśānāḥ |
| Accusative |
ईशानाम्
īśānām |
ईशाने
īśāne |
ईशानाः
īśānāḥ |
| Instrumental |
ईशानया
īśānayā |
ईशानाभ्याम्
īśānābhyām |
ईशानाभिः
īśānābhiḥ |
| Dative |
ईशानायै
īśānāyai |
ईशानाभ्याम्
īśānābhyām |
ईशानाभ्यः
īśānābhyaḥ |
| Ablative |
ईशानायाः
īśānāyāḥ |
ईशानाभ्याम्
īśānābhyām |
ईशानाभ्यः
īśānābhyaḥ |
| Genitive |
ईशानायाः
īśānāyāḥ |
ईशानयोः
īśānayoḥ |
ईशानानाम्
īśānānām |
| Locative |
ईशानायाम्
īśānāyām |
ईशानयोः
īśānayoḥ |
ईशानासु
īśānāsu |