Sanskrit tools

Sanskrit declension


Declension of ईशानकृत् īśānakṛt, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative ईशानकृत् īśānakṛt
ईशानकृतौ īśānakṛtau
ईशानकृतः īśānakṛtaḥ
Vocative ईशानकृत् īśānakṛt
ईशानकृतौ īśānakṛtau
ईशानकृतः īśānakṛtaḥ
Accusative ईशानकृतम् īśānakṛtam
ईशानकृतौ īśānakṛtau
ईशानकृतः īśānakṛtaḥ
Instrumental ईशानकृता īśānakṛtā
ईशानकृद्भ्याम् īśānakṛdbhyām
ईशानकृद्भिः īśānakṛdbhiḥ
Dative ईशानकृते īśānakṛte
ईशानकृद्भ्याम् īśānakṛdbhyām
ईशानकृद्भ्यः īśānakṛdbhyaḥ
Ablative ईशानकृतः īśānakṛtaḥ
ईशानकृद्भ्याम् īśānakṛdbhyām
ईशानकृद्भ्यः īśānakṛdbhyaḥ
Genitive ईशानकृतः īśānakṛtaḥ
ईशानकृतोः īśānakṛtoḥ
ईशानकृताम् īśānakṛtām
Locative ईशानकृति īśānakṛti
ईशानकृतोः īśānakṛtoḥ
ईशानकृत्सु īśānakṛtsu