Singular | Dual | Plural | |
Nominative |
ईशानकृत्
īśānakṛt |
ईशानकृतौ
īśānakṛtau |
ईशानकृतः
īśānakṛtaḥ |
Vocative |
ईशानकृत्
īśānakṛt |
ईशानकृतौ
īśānakṛtau |
ईशानकृतः
īśānakṛtaḥ |
Accusative |
ईशानकृतम्
īśānakṛtam |
ईशानकृतौ
īśānakṛtau |
ईशानकृतः
īśānakṛtaḥ |
Instrumental |
ईशानकृता
īśānakṛtā |
ईशानकृद्भ्याम्
īśānakṛdbhyām |
ईशानकृद्भिः
īśānakṛdbhiḥ |
Dative |
ईशानकृते
īśānakṛte |
ईशानकृद्भ्याम्
īśānakṛdbhyām |
ईशानकृद्भ्यः
īśānakṛdbhyaḥ |
Ablative |
ईशानकृतः
īśānakṛtaḥ |
ईशानकृद्भ्याम्
īśānakṛdbhyām |
ईशानकृद्भ्यः
īśānakṛdbhyaḥ |
Genitive |
ईशानकृतः
īśānakṛtaḥ |
ईशानकृतोः
īśānakṛtoḥ |
ईशानकृताम्
īśānakṛtām |
Locative |
ईशानकृति
īśānakṛti |
ईशानकृतोः
īśānakṛtoḥ |
ईशानकृत्सु
īśānakṛtsu |