| Singular | Dual | Plural |
Nominative |
ईशानाधिपः
īśānādhipaḥ
|
ईशानाधिपौ
īśānādhipau
|
ईशानाधिपाः
īśānādhipāḥ
|
Vocative |
ईशानाधिप
īśānādhipa
|
ईशानाधिपौ
īśānādhipau
|
ईशानाधिपाः
īśānādhipāḥ
|
Accusative |
ईशानाधिपम्
īśānādhipam
|
ईशानाधिपौ
īśānādhipau
|
ईशानाधिपान्
īśānādhipān
|
Instrumental |
ईशानाधिपेन
īśānādhipena
|
ईशानाधिपाभ्याम्
īśānādhipābhyām
|
ईशानाधिपैः
īśānādhipaiḥ
|
Dative |
ईशानाधिपाय
īśānādhipāya
|
ईशानाधिपाभ्याम्
īśānādhipābhyām
|
ईशानाधिपेभ्यः
īśānādhipebhyaḥ
|
Ablative |
ईशानाधिपात्
īśānādhipāt
|
ईशानाधिपाभ्याम्
īśānādhipābhyām
|
ईशानाधिपेभ्यः
īśānādhipebhyaḥ
|
Genitive |
ईशानाधिपस्य
īśānādhipasya
|
ईशानाधिपयोः
īśānādhipayoḥ
|
ईशानाधिपानाम्
īśānādhipānām
|
Locative |
ईशानाधिपे
īśānādhipe
|
ईशानाधिपयोः
īśānādhipayoḥ
|
ईशानाधिपेषु
īśānādhipeṣu
|