| Singular | Dual | Plural |
Nominative |
ईशानाधिपम्
īśānādhipam
|
ईशानाधिपे
īśānādhipe
|
ईशानाधिपानि
īśānādhipāni
|
Vocative |
ईशानाधिप
īśānādhipa
|
ईशानाधिपे
īśānādhipe
|
ईशानाधिपानि
īśānādhipāni
|
Accusative |
ईशानाधिपम्
īśānādhipam
|
ईशानाधिपे
īśānādhipe
|
ईशानाधिपानि
īśānādhipāni
|
Instrumental |
ईशानाधिपेन
īśānādhipena
|
ईशानाधिपाभ्याम्
īśānādhipābhyām
|
ईशानाधिपैः
īśānādhipaiḥ
|
Dative |
ईशानाधिपाय
īśānādhipāya
|
ईशानाधिपाभ्याम्
īśānādhipābhyām
|
ईशानाधिपेभ्यः
īśānādhipebhyaḥ
|
Ablative |
ईशानाधिपात्
īśānādhipāt
|
ईशानाधिपाभ्याम्
īśānādhipābhyām
|
ईशानाधिपेभ्यः
īśānādhipebhyaḥ
|
Genitive |
ईशानाधिपस्य
īśānādhipasya
|
ईशानाधिपयोः
īśānādhipayoḥ
|
ईशानाधिपानाम्
īśānādhipānām
|
Locative |
ईशानाधिपे
īśānādhipe
|
ईशानाधिपयोः
īśānādhipayoḥ
|
ईशानाधिपेषु
īśānādhipeṣu
|