Sanskrit tools

Sanskrit declension


Declension of ईशितृ īśitṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative ईशिता īśitā
ईशितारौ īśitārau
ईशितारः īśitāraḥ
Vocative ईशितः īśitaḥ
ईशितारौ īśitārau
ईशितारः īśitāraḥ
Accusative ईशितारम् īśitāram
ईशितारौ īśitārau
ईशितॄन् īśitṝn
Instrumental ईशित्रा īśitrā
ईशितृभ्याम् īśitṛbhyām
ईशितृभिः īśitṛbhiḥ
Dative ईशित्रे īśitre
ईशितृभ्याम् īśitṛbhyām
ईशितृभ्यः īśitṛbhyaḥ
Ablative ईशितुः īśituḥ
ईशितृभ्याम् īśitṛbhyām
ईशितृभ्यः īśitṛbhyaḥ
Genitive ईशितुः īśituḥ
ईशित्रोः īśitroḥ
ईशितॄणाम् īśitṝṇām
Locative ईशितरि īśitari
ईशित्रोः īśitroḥ
ईशितृषु īśitṛṣu