Sanskrit tools

Sanskrit declension


Declension of ईशित्व īśitva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईशित्वम् īśitvam
ईशित्वे īśitve
ईशित्वानि īśitvāni
Vocative ईशित्व īśitva
ईशित्वे īśitve
ईशित्वानि īśitvāni
Accusative ईशित्वम् īśitvam
ईशित्वे īśitve
ईशित्वानि īśitvāni
Instrumental ईशित्वेन īśitvena
ईशित्वाभ्याम् īśitvābhyām
ईशित्वैः īśitvaiḥ
Dative ईशित्वाय īśitvāya
ईशित्वाभ्याम् īśitvābhyām
ईशित्वेभ्यः īśitvebhyaḥ
Ablative ईशित्वात् īśitvāt
ईशित्वाभ्याम् īśitvābhyām
ईशित्वेभ्यः īśitvebhyaḥ
Genitive ईशित्वस्य īśitvasya
ईशित्वयोः īśitvayoḥ
ईशित्वानाम् īśitvānām
Locative ईशित्वे īśitve
ईशित्वयोः īśitvayoḥ
ईशित्वेषु īśitveṣu