Sanskrit tools

Sanskrit declension


Declension of ईश्वरकृष्ण īśvarakṛṣṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईश्वरकृष्णः īśvarakṛṣṇaḥ
ईश्वरकृष्णौ īśvarakṛṣṇau
ईश्वरकृष्णाः īśvarakṛṣṇāḥ
Vocative ईश्वरकृष्ण īśvarakṛṣṇa
ईश्वरकृष्णौ īśvarakṛṣṇau
ईश्वरकृष्णाः īśvarakṛṣṇāḥ
Accusative ईश्वरकृष्णम् īśvarakṛṣṇam
ईश्वरकृष्णौ īśvarakṛṣṇau
ईश्वरकृष्णान् īśvarakṛṣṇān
Instrumental ईश्वरकृष्णेन īśvarakṛṣṇena
ईश्वरकृष्णाभ्याम् īśvarakṛṣṇābhyām
ईश्वरकृष्णैः īśvarakṛṣṇaiḥ
Dative ईश्वरकृष्णाय īśvarakṛṣṇāya
ईश्वरकृष्णाभ्याम् īśvarakṛṣṇābhyām
ईश्वरकृष्णेभ्यः īśvarakṛṣṇebhyaḥ
Ablative ईश्वरकृष्णात् īśvarakṛṣṇāt
ईश्वरकृष्णाभ्याम् īśvarakṛṣṇābhyām
ईश्वरकृष्णेभ्यः īśvarakṛṣṇebhyaḥ
Genitive ईश्वरकृष्णस्य īśvarakṛṣṇasya
ईश्वरकृष्णयोः īśvarakṛṣṇayoḥ
ईश्वरकृष्णानाम् īśvarakṛṣṇānām
Locative ईश्वरकृष्णे īśvarakṛṣṇe
ईश्वरकृष्णयोः īśvarakṛṣṇayoḥ
ईश्वरकृष्णेषु īśvarakṛṣṇeṣu