Sanskrit tools

Sanskrit declension


Declension of ईश्वरता īśvaratā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईश्वरता īśvaratā
ईश्वरते īśvarate
ईश्वरताः īśvaratāḥ
Vocative ईश्वरते īśvarate
ईश्वरते īśvarate
ईश्वरताः īśvaratāḥ
Accusative ईश्वरताम् īśvaratām
ईश्वरते īśvarate
ईश्वरताः īśvaratāḥ
Instrumental ईश्वरतया īśvaratayā
ईश्वरताभ्याम् īśvaratābhyām
ईश्वरताभिः īśvaratābhiḥ
Dative ईश्वरतायै īśvaratāyai
ईश्वरताभ्याम् īśvaratābhyām
ईश्वरताभ्यः īśvaratābhyaḥ
Ablative ईश्वरतायाः īśvaratāyāḥ
ईश्वरताभ्याम् īśvaratābhyām
ईश्वरताभ्यः īśvaratābhyaḥ
Genitive ईश्वरतायाः īśvaratāyāḥ
ईश्वरतयोः īśvaratayoḥ
ईश्वरतानाम् īśvaratānām
Locative ईश्वरतायाम् īśvaratāyām
ईश्वरतयोः īśvaratayoḥ
ईश्वरतासु īśvaratāsu