Sanskrit tools

Sanskrit declension


Declension of ईश्वरदत्त īśvaradatta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईश्वरदत्तः īśvaradattaḥ
ईश्वरदत्तौ īśvaradattau
ईश्वरदत्ताः īśvaradattāḥ
Vocative ईश्वरदत्त īśvaradatta
ईश्वरदत्तौ īśvaradattau
ईश्वरदत्ताः īśvaradattāḥ
Accusative ईश्वरदत्तम् īśvaradattam
ईश्वरदत्तौ īśvaradattau
ईश्वरदत्तान् īśvaradattān
Instrumental ईश्वरदत्तेन īśvaradattena
ईश्वरदत्ताभ्याम् īśvaradattābhyām
ईश्वरदत्तैः īśvaradattaiḥ
Dative ईश्वरदत्ताय īśvaradattāya
ईश्वरदत्ताभ्याम् īśvaradattābhyām
ईश्वरदत्तेभ्यः īśvaradattebhyaḥ
Ablative ईश्वरदत्तात् īśvaradattāt
ईश्वरदत्ताभ्याम् īśvaradattābhyām
ईश्वरदत्तेभ्यः īśvaradattebhyaḥ
Genitive ईश्वरदत्तस्य īśvaradattasya
ईश्वरदत्तयोः īśvaradattayoḥ
ईश्वरदत्तानाम् īśvaradattānām
Locative ईश्वरदत्ते īśvaradatte
ईश्वरदत्तयोः īśvaradattayoḥ
ईश्वरदत्तेषु īśvaradatteṣu