Sanskrit tools

Sanskrit declension


Declension of ईश्वरनिषेध īśvaraniṣedha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईश्वरनिषेधः īśvaraniṣedhaḥ
ईश्वरनिषेधौ īśvaraniṣedhau
ईश्वरनिषेधाः īśvaraniṣedhāḥ
Vocative ईश्वरनिषेध īśvaraniṣedha
ईश्वरनिषेधौ īśvaraniṣedhau
ईश्वरनिषेधाः īśvaraniṣedhāḥ
Accusative ईश्वरनिषेधम् īśvaraniṣedham
ईश्वरनिषेधौ īśvaraniṣedhau
ईश्वरनिषेधान् īśvaraniṣedhān
Instrumental ईश्वरनिषेधेन īśvaraniṣedhena
ईश्वरनिषेधाभ्याम् īśvaraniṣedhābhyām
ईश्वरनिषेधैः īśvaraniṣedhaiḥ
Dative ईश्वरनिषेधाय īśvaraniṣedhāya
ईश्वरनिषेधाभ्याम् īśvaraniṣedhābhyām
ईश्वरनिषेधेभ्यः īśvaraniṣedhebhyaḥ
Ablative ईश्वरनिषेधात् īśvaraniṣedhāt
ईश्वरनिषेधाभ्याम् īśvaraniṣedhābhyām
ईश्वरनिषेधेभ्यः īśvaraniṣedhebhyaḥ
Genitive ईश्वरनिषेधस्य īśvaraniṣedhasya
ईश्वरनिषेधयोः īśvaraniṣedhayoḥ
ईश्वरनिषेधानाम् īśvaraniṣedhānām
Locative ईश्वरनिषेधे īśvaraniṣedhe
ईश्वरनिषेधयोः īśvaraniṣedhayoḥ
ईश्वरनिषेधेषु īśvaraniṣedheṣu