| Singular | Dual | Plural |
Nominative |
ईश्वरनिषेधः
īśvaraniṣedhaḥ
|
ईश्वरनिषेधौ
īśvaraniṣedhau
|
ईश्वरनिषेधाः
īśvaraniṣedhāḥ
|
Vocative |
ईश्वरनिषेध
īśvaraniṣedha
|
ईश्वरनिषेधौ
īśvaraniṣedhau
|
ईश्वरनिषेधाः
īśvaraniṣedhāḥ
|
Accusative |
ईश्वरनिषेधम्
īśvaraniṣedham
|
ईश्वरनिषेधौ
īśvaraniṣedhau
|
ईश्वरनिषेधान्
īśvaraniṣedhān
|
Instrumental |
ईश्वरनिषेधेन
īśvaraniṣedhena
|
ईश्वरनिषेधाभ्याम्
īśvaraniṣedhābhyām
|
ईश्वरनिषेधैः
īśvaraniṣedhaiḥ
|
Dative |
ईश्वरनिषेधाय
īśvaraniṣedhāya
|
ईश्वरनिषेधाभ्याम्
īśvaraniṣedhābhyām
|
ईश्वरनिषेधेभ्यः
īśvaraniṣedhebhyaḥ
|
Ablative |
ईश्वरनिषेधात्
īśvaraniṣedhāt
|
ईश्वरनिषेधाभ्याम्
īśvaraniṣedhābhyām
|
ईश्वरनिषेधेभ्यः
īśvaraniṣedhebhyaḥ
|
Genitive |
ईश्वरनिषेधस्य
īśvaraniṣedhasya
|
ईश्वरनिषेधयोः
īśvaraniṣedhayoḥ
|
ईश्वरनिषेधानाम्
īśvaraniṣedhānām
|
Locative |
ईश्वरनिषेधे
īśvaraniṣedhe
|
ईश्वरनिषेधयोः
īśvaraniṣedhayoḥ
|
ईश्वरनिषेधेषु
īśvaraniṣedheṣu
|