| Singular | Dual | Plural |
Nominative |
ईश्वरनिष्ठः
īśvaraniṣṭhaḥ
|
ईश्वरनिष्ठौ
īśvaraniṣṭhau
|
ईश्वरनिष्ठाः
īśvaraniṣṭhāḥ
|
Vocative |
ईश्वरनिष्ठ
īśvaraniṣṭha
|
ईश्वरनिष्ठौ
īśvaraniṣṭhau
|
ईश्वरनिष्ठाः
īśvaraniṣṭhāḥ
|
Accusative |
ईश्वरनिष्ठम्
īśvaraniṣṭham
|
ईश्वरनिष्ठौ
īśvaraniṣṭhau
|
ईश्वरनिष्ठान्
īśvaraniṣṭhān
|
Instrumental |
ईश्वरनिष्ठेन
īśvaraniṣṭhena
|
ईश्वरनिष्ठाभ्याम्
īśvaraniṣṭhābhyām
|
ईश्वरनिष्ठैः
īśvaraniṣṭhaiḥ
|
Dative |
ईश्वरनिष्ठाय
īśvaraniṣṭhāya
|
ईश्वरनिष्ठाभ्याम्
īśvaraniṣṭhābhyām
|
ईश्वरनिष्ठेभ्यः
īśvaraniṣṭhebhyaḥ
|
Ablative |
ईश्वरनिष्ठात्
īśvaraniṣṭhāt
|
ईश्वरनिष्ठाभ्याम्
īśvaraniṣṭhābhyām
|
ईश्वरनिष्ठेभ्यः
īśvaraniṣṭhebhyaḥ
|
Genitive |
ईश्वरनिष्ठस्य
īśvaraniṣṭhasya
|
ईश्वरनिष्ठयोः
īśvaraniṣṭhayoḥ
|
ईश्वरनिष्ठानाम्
īśvaraniṣṭhānām
|
Locative |
ईश्वरनिष्ठे
īśvaraniṣṭhe
|
ईश्वरनिष्ठयोः
īśvaraniṣṭhayoḥ
|
ईश्वरनिष्ठेषु
īśvaraniṣṭheṣu
|