Sanskrit tools

Sanskrit declension


Declension of ईश्वरनिष्ठ īśvaraniṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईश्वरनिष्ठः īśvaraniṣṭhaḥ
ईश्वरनिष्ठौ īśvaraniṣṭhau
ईश्वरनिष्ठाः īśvaraniṣṭhāḥ
Vocative ईश्वरनिष्ठ īśvaraniṣṭha
ईश्वरनिष्ठौ īśvaraniṣṭhau
ईश्वरनिष्ठाः īśvaraniṣṭhāḥ
Accusative ईश्वरनिष्ठम् īśvaraniṣṭham
ईश्वरनिष्ठौ īśvaraniṣṭhau
ईश्वरनिष्ठान् īśvaraniṣṭhān
Instrumental ईश्वरनिष्ठेन īśvaraniṣṭhena
ईश्वरनिष्ठाभ्याम् īśvaraniṣṭhābhyām
ईश्वरनिष्ठैः īśvaraniṣṭhaiḥ
Dative ईश्वरनिष्ठाय īśvaraniṣṭhāya
ईश्वरनिष्ठाभ्याम् īśvaraniṣṭhābhyām
ईश्वरनिष्ठेभ्यः īśvaraniṣṭhebhyaḥ
Ablative ईश्वरनिष्ठात् īśvaraniṣṭhāt
ईश्वरनिष्ठाभ्याम् īśvaraniṣṭhābhyām
ईश्वरनिष्ठेभ्यः īśvaraniṣṭhebhyaḥ
Genitive ईश्वरनिष्ठस्य īśvaraniṣṭhasya
ईश्वरनिष्ठयोः īśvaraniṣṭhayoḥ
ईश्वरनिष्ठानाम् īśvaraniṣṭhānām
Locative ईश्वरनिष्ठे īśvaraniṣṭhe
ईश्वरनिष्ठयोः īśvaraniṣṭhayoḥ
ईश्वरनिष्ठेषु īśvaraniṣṭheṣu