Sanskrit tools

Sanskrit declension


Declension of ईश्वरपूजका īśvarapūjakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईश्वरपूजका īśvarapūjakā
ईश्वरपूजके īśvarapūjake
ईश्वरपूजकाः īśvarapūjakāḥ
Vocative ईश्वरपूजके īśvarapūjake
ईश्वरपूजके īśvarapūjake
ईश्वरपूजकाः īśvarapūjakāḥ
Accusative ईश्वरपूजकाम् īśvarapūjakām
ईश्वरपूजके īśvarapūjake
ईश्वरपूजकाः īśvarapūjakāḥ
Instrumental ईश्वरपूजकया īśvarapūjakayā
ईश्वरपूजकाभ्याम् īśvarapūjakābhyām
ईश्वरपूजकाभिः īśvarapūjakābhiḥ
Dative ईश्वरपूजकायै īśvarapūjakāyai
ईश्वरपूजकाभ्याम् īśvarapūjakābhyām
ईश्वरपूजकाभ्यः īśvarapūjakābhyaḥ
Ablative ईश्वरपूजकायाः īśvarapūjakāyāḥ
ईश्वरपूजकाभ्याम् īśvarapūjakābhyām
ईश्वरपूजकाभ्यः īśvarapūjakābhyaḥ
Genitive ईश्वरपूजकायाः īśvarapūjakāyāḥ
ईश्वरपूजकयोः īśvarapūjakayoḥ
ईश्वरपूजकानाम् īśvarapūjakānām
Locative ईश्वरपूजकायाम् īśvarapūjakāyām
ईश्वरपूजकयोः īśvarapūjakayoḥ
ईश्वरपूजकासु īśvarapūjakāsu