Sanskrit tools

Sanskrit declension


Declension of ईश्वरप्रसाद īśvaraprasāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईश्वरप्रसादः īśvaraprasādaḥ
ईश्वरप्रसादौ īśvaraprasādau
ईश्वरप्रसादाः īśvaraprasādāḥ
Vocative ईश्वरप्रसाद īśvaraprasāda
ईश्वरप्रसादौ īśvaraprasādau
ईश्वरप्रसादाः īśvaraprasādāḥ
Accusative ईश्वरप्रसादम् īśvaraprasādam
ईश्वरप्रसादौ īśvaraprasādau
ईश्वरप्रसादान् īśvaraprasādān
Instrumental ईश्वरप्रसादेन īśvaraprasādena
ईश्वरप्रसादाभ्याम् īśvaraprasādābhyām
ईश्वरप्रसादैः īśvaraprasādaiḥ
Dative ईश्वरप्रसादाय īśvaraprasādāya
ईश्वरप्रसादाभ्याम् īśvaraprasādābhyām
ईश्वरप्रसादेभ्यः īśvaraprasādebhyaḥ
Ablative ईश्वरप्रसादात् īśvaraprasādāt
ईश्वरप्रसादाभ्याम् īśvaraprasādābhyām
ईश्वरप्रसादेभ्यः īśvaraprasādebhyaḥ
Genitive ईश्वरप्रसादस्य īśvaraprasādasya
ईश्वरप्रसादयोः īśvaraprasādayoḥ
ईश्वरप्रसादानाम् īśvaraprasādānām
Locative ईश्वरप्रसादे īśvaraprasāde
ईश्वरप्रसादयोः īśvaraprasādayoḥ
ईश्वरप्रसादेषु īśvaraprasādeṣu