Sanskrit tools

Sanskrit declension


Declension of ईश्वराधीना īśvarādhīnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईश्वराधीना īśvarādhīnā
ईश्वराधीने īśvarādhīne
ईश्वराधीनाः īśvarādhīnāḥ
Vocative ईश्वराधीने īśvarādhīne
ईश्वराधीने īśvarādhīne
ईश्वराधीनाः īśvarādhīnāḥ
Accusative ईश्वराधीनाम् īśvarādhīnām
ईश्वराधीने īśvarādhīne
ईश्वराधीनाः īśvarādhīnāḥ
Instrumental ईश्वराधीनया īśvarādhīnayā
ईश्वराधीनाभ्याम् īśvarādhīnābhyām
ईश्वराधीनाभिः īśvarādhīnābhiḥ
Dative ईश्वराधीनायै īśvarādhīnāyai
ईश्वराधीनाभ्याम् īśvarādhīnābhyām
ईश्वराधीनाभ्यः īśvarādhīnābhyaḥ
Ablative ईश्वराधीनायाः īśvarādhīnāyāḥ
ईश्वराधीनाभ्याम् īśvarādhīnābhyām
ईश्वराधीनाभ्यः īśvarādhīnābhyaḥ
Genitive ईश्वराधीनायाः īśvarādhīnāyāḥ
ईश्वराधीनयोः īśvarādhīnayoḥ
ईश्वराधीनानाम् īśvarādhīnānām
Locative ईश्वराधीनायाम् īśvarādhīnāyām
ईश्वराधीनयोः īśvarādhīnayoḥ
ईश्वराधीनासु īśvarādhīnāsu