Sanskrit tools

Sanskrit declension


Declension of ईश्वराधीन īśvarādhīna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईश्वराधीनम् īśvarādhīnam
ईश्वराधीने īśvarādhīne
ईश्वराधीनानि īśvarādhīnāni
Vocative ईश्वराधीन īśvarādhīna
ईश्वराधीने īśvarādhīne
ईश्वराधीनानि īśvarādhīnāni
Accusative ईश्वराधीनम् īśvarādhīnam
ईश्वराधीने īśvarādhīne
ईश्वराधीनानि īśvarādhīnāni
Instrumental ईश्वराधीनेन īśvarādhīnena
ईश्वराधीनाभ्याम् īśvarādhīnābhyām
ईश्वराधीनैः īśvarādhīnaiḥ
Dative ईश्वराधीनाय īśvarādhīnāya
ईश्वराधीनाभ्याम् īśvarādhīnābhyām
ईश्वराधीनेभ्यः īśvarādhīnebhyaḥ
Ablative ईश्वराधीनात् īśvarādhīnāt
ईश्वराधीनाभ्याम् īśvarādhīnābhyām
ईश्वराधीनेभ्यः īśvarādhīnebhyaḥ
Genitive ईश्वराधीनस्य īśvarādhīnasya
ईश्वराधीनयोः īśvarādhīnayoḥ
ईश्वराधीनानाम् īśvarādhīnānām
Locative ईश्वराधीने īśvarādhīne
ईश्वराधीनयोः īśvarādhīnayoḥ
ईश्वराधीनेषु īśvarādhīneṣu