Sanskrit tools

Sanskrit declension


Declension of ईश्वराधीनत्व īśvarādhīnatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईश्वराधीनत्वम् īśvarādhīnatvam
ईश्वराधीनत्वे īśvarādhīnatve
ईश्वराधीनत्वानि īśvarādhīnatvāni
Vocative ईश्वराधीनत्व īśvarādhīnatva
ईश्वराधीनत्वे īśvarādhīnatve
ईश्वराधीनत्वानि īśvarādhīnatvāni
Accusative ईश्वराधीनत्वम् īśvarādhīnatvam
ईश्वराधीनत्वे īśvarādhīnatve
ईश्वराधीनत्वानि īśvarādhīnatvāni
Instrumental ईश्वराधीनत्वेन īśvarādhīnatvena
ईश्वराधीनत्वाभ्याम् īśvarādhīnatvābhyām
ईश्वराधीनत्वैः īśvarādhīnatvaiḥ
Dative ईश्वराधीनत्वाय īśvarādhīnatvāya
ईश्वराधीनत्वाभ्याम् īśvarādhīnatvābhyām
ईश्वराधीनत्वेभ्यः īśvarādhīnatvebhyaḥ
Ablative ईश्वराधीनत्वात् īśvarādhīnatvāt
ईश्वराधीनत्वाभ्याम् īśvarādhīnatvābhyām
ईश्वराधीनत्वेभ्यः īśvarādhīnatvebhyaḥ
Genitive ईश्वराधीनत्वस्य īśvarādhīnatvasya
ईश्वराधीनत्वयोः īśvarādhīnatvayoḥ
ईश्वराधीनत्वानाम् īśvarādhīnatvānām
Locative ईश्वराधीनत्वे īśvarādhīnatve
ईश्वराधीनत्वयोः īśvarādhīnatvayoḥ
ईश्वराधीनत्वेषु īśvarādhīnatveṣu