| Singular | Dual | Plural |
Nominative |
ईश्वराधीनत्वम्
īśvarādhīnatvam
|
ईश्वराधीनत्वे
īśvarādhīnatve
|
ईश्वराधीनत्वानि
īśvarādhīnatvāni
|
Vocative |
ईश्वराधीनत्व
īśvarādhīnatva
|
ईश्वराधीनत्वे
īśvarādhīnatve
|
ईश्वराधीनत्वानि
īśvarādhīnatvāni
|
Accusative |
ईश्वराधीनत्वम्
īśvarādhīnatvam
|
ईश्वराधीनत्वे
īśvarādhīnatve
|
ईश्वराधीनत्वानि
īśvarādhīnatvāni
|
Instrumental |
ईश्वराधीनत्वेन
īśvarādhīnatvena
|
ईश्वराधीनत्वाभ्याम्
īśvarādhīnatvābhyām
|
ईश्वराधीनत्वैः
īśvarādhīnatvaiḥ
|
Dative |
ईश्वराधीनत्वाय
īśvarādhīnatvāya
|
ईश्वराधीनत्वाभ्याम्
īśvarādhīnatvābhyām
|
ईश्वराधीनत्वेभ्यः
īśvarādhīnatvebhyaḥ
|
Ablative |
ईश्वराधीनत्वात्
īśvarādhīnatvāt
|
ईश्वराधीनत्वाभ्याम्
īśvarādhīnatvābhyām
|
ईश्वराधीनत्वेभ्यः
īśvarādhīnatvebhyaḥ
|
Genitive |
ईश्वराधीनत्वस्य
īśvarādhīnatvasya
|
ईश्वराधीनत्वयोः
īśvarādhīnatvayoḥ
|
ईश्वराधीनत्वानाम्
īśvarādhīnatvānām
|
Locative |
ईश्वराधीनत्वे
īśvarādhīnatve
|
ईश्वराधीनत्वयोः
īśvarādhīnatvayoḥ
|
ईश्वराधीनत्वेषु
īśvarādhīnatveṣu
|