Sanskrit tools

Sanskrit declension


Declension of ईश्वरानन्द īśvarānanda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईश्वरानन्दः īśvarānandaḥ
ईश्वरानन्दौ īśvarānandau
ईश्वरानन्दाः īśvarānandāḥ
Vocative ईश्वरानन्द īśvarānanda
ईश्वरानन्दौ īśvarānandau
ईश्वरानन्दाः īśvarānandāḥ
Accusative ईश्वरानन्दम् īśvarānandam
ईश्वरानन्दौ īśvarānandau
ईश्वरानन्दान् īśvarānandān
Instrumental ईश्वरानन्देन īśvarānandena
ईश्वरानन्दाभ्याम् īśvarānandābhyām
ईश्वरानन्दैः īśvarānandaiḥ
Dative ईश्वरानन्दाय īśvarānandāya
ईश्वरानन्दाभ्याम् īśvarānandābhyām
ईश्वरानन्देभ्यः īśvarānandebhyaḥ
Ablative ईश्वरानन्दात् īśvarānandāt
ईश्वरानन्दाभ्याम् īśvarānandābhyām
ईश्वरानन्देभ्यः īśvarānandebhyaḥ
Genitive ईश्वरानन्दस्य īśvarānandasya
ईश्वरानन्दयोः īśvarānandayoḥ
ईश्वरानन्दानाम् īśvarānandānām
Locative ईश्वरानन्दे īśvarānande
ईश्वरानन्दयोः īśvarānandayoḥ
ईश्वरानन्देषु īśvarānandeṣu