Sanskrit tools

Sanskrit declension


Declension of ईश्वरीतन्त्र īśvarītantra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईश्वरीतन्त्रम् īśvarītantram
ईश्वरीतन्त्रे īśvarītantre
ईश्वरीतन्त्राणि īśvarītantrāṇi
Vocative ईश्वरीतन्त्र īśvarītantra
ईश्वरीतन्त्रे īśvarītantre
ईश्वरीतन्त्राणि īśvarītantrāṇi
Accusative ईश्वरीतन्त्रम् īśvarītantram
ईश्वरीतन्त्रे īśvarītantre
ईश्वरीतन्त्राणि īśvarītantrāṇi
Instrumental ईश्वरीतन्त्रेण īśvarītantreṇa
ईश्वरीतन्त्राभ्याम् īśvarītantrābhyām
ईश्वरीतन्त्रैः īśvarītantraiḥ
Dative ईश्वरीतन्त्राय īśvarītantrāya
ईश्वरीतन्त्राभ्याम् īśvarītantrābhyām
ईश्वरीतन्त्रेभ्यः īśvarītantrebhyaḥ
Ablative ईश्वरीतन्त्रात् īśvarītantrāt
ईश्वरीतन्त्राभ्याम् īśvarītantrābhyām
ईश्वरीतन्त्रेभ्यः īśvarītantrebhyaḥ
Genitive ईश्वरीतन्त्रस्य īśvarītantrasya
ईश्वरीतन्त्रयोः īśvarītantrayoḥ
ईश्वरीतन्त्राणाम् īśvarītantrāṇām
Locative ईश्वरीतन्त्रे īśvarītantre
ईश्वरीतन्त्रयोः īśvarītantrayoḥ
ईश्वरीतन्त्रेषु īśvarītantreṣu