Singular | Dual | Plural | |
Nominative |
ईषणः
īṣaṇaḥ |
ईषणौ
īṣaṇau |
ईषणाः
īṣaṇāḥ |
Vocative |
ईषण
īṣaṇa |
ईषणौ
īṣaṇau |
ईषणाः
īṣaṇāḥ |
Accusative |
ईषणम्
īṣaṇam |
ईषणौ
īṣaṇau |
ईषणान्
īṣaṇān |
Instrumental |
ईषणेन
īṣaṇena |
ईषणाभ्याम्
īṣaṇābhyām |
ईषणैः
īṣaṇaiḥ |
Dative |
ईषणाय
īṣaṇāya |
ईषणाभ्याम्
īṣaṇābhyām |
ईषणेभ्यः
īṣaṇebhyaḥ |
Ablative |
ईषणात्
īṣaṇāt |
ईषणाभ्याम्
īṣaṇābhyām |
ईषणेभ्यः
īṣaṇebhyaḥ |
Genitive |
ईषणस्य
īṣaṇasya |
ईषणयोः
īṣaṇayoḥ |
ईषणानाम्
īṣaṇānām |
Locative |
ईषणे
īṣaṇe |
ईषणयोः
īṣaṇayoḥ |
ईषणेषु
īṣaṇeṣu |