Sanskrit tools

Sanskrit declension


Declension of ईषण īṣaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषणः īṣaṇaḥ
ईषणौ īṣaṇau
ईषणाः īṣaṇāḥ
Vocative ईषण īṣaṇa
ईषणौ īṣaṇau
ईषणाः īṣaṇāḥ
Accusative ईषणम् īṣaṇam
ईषणौ īṣaṇau
ईषणान् īṣaṇān
Instrumental ईषणेन īṣaṇena
ईषणाभ्याम् īṣaṇābhyām
ईषणैः īṣaṇaiḥ
Dative ईषणाय īṣaṇāya
ईषणाभ्याम् īṣaṇābhyām
ईषणेभ्यः īṣaṇebhyaḥ
Ablative ईषणात् īṣaṇāt
ईषणाभ्याम् īṣaṇābhyām
ईषणेभ्यः īṣaṇebhyaḥ
Genitive ईषणस्य īṣaṇasya
ईषणयोः īṣaṇayoḥ
ईषणानाम् īṣaṇānām
Locative ईषणे īṣaṇe
ईषणयोः īṣaṇayoḥ
ईषणेषु īṣaṇeṣu