Sanskrit tools

Sanskrit declension


Declension of ईषण īṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषणम् īṣaṇam
ईषणे īṣaṇe
ईषणानि īṣaṇāni
Vocative ईषण īṣaṇa
ईषणे īṣaṇe
ईषणानि īṣaṇāni
Accusative ईषणम् īṣaṇam
ईषणे īṣaṇe
ईषणानि īṣaṇāni
Instrumental ईषणेन īṣaṇena
ईषणाभ्याम् īṣaṇābhyām
ईषणैः īṣaṇaiḥ
Dative ईषणाय īṣaṇāya
ईषणाभ्याम् īṣaṇābhyām
ईषणेभ्यः īṣaṇebhyaḥ
Ablative ईषणात् īṣaṇāt
ईषणाभ्याम् īṣaṇābhyām
ईषणेभ्यः īṣaṇebhyaḥ
Genitive ईषणस्य īṣaṇasya
ईषणयोः īṣaṇayoḥ
ईषणानाम् īṣaṇānām
Locative ईषणे īṣaṇe
ईषणयोः īṣaṇayoḥ
ईषणेषु īṣaṇeṣu