Singular | Dual | Plural | |
Nominative |
ईषणी
īṣaṇī |
ईषणिनौ
īṣaṇinau |
ईषणिनः
īṣaṇinaḥ |
Vocative |
ईषणिन्
īṣaṇin |
ईषणिनौ
īṣaṇinau |
ईषणिनः
īṣaṇinaḥ |
Accusative |
ईषणिनम्
īṣaṇinam |
ईषणिनौ
īṣaṇinau |
ईषणिनः
īṣaṇinaḥ |
Instrumental |
ईषणिना
īṣaṇinā |
ईषणिभ्याम्
īṣaṇibhyām |
ईषणिभिः
īṣaṇibhiḥ |
Dative |
ईषणिने
īṣaṇine |
ईषणिभ्याम्
īṣaṇibhyām |
ईषणिभ्यः
īṣaṇibhyaḥ |
Ablative |
ईषणिनः
īṣaṇinaḥ |
ईषणिभ्याम्
īṣaṇibhyām |
ईषणिभ्यः
īṣaṇibhyaḥ |
Genitive |
ईषणिनः
īṣaṇinaḥ |
ईषणिनोः
īṣaṇinoḥ |
ईषणिनाम्
īṣaṇinām |
Locative |
ईषणिनि
īṣaṇini |
ईषणिनोः
īṣaṇinoḥ |
ईषणिषु
īṣaṇiṣu |