Sanskrit tools

Sanskrit declension


Declension of ईषत् īṣat, m.

Reference(s): Müller p. 82, §182 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative ईषन् īṣan
ईषन्तौ īṣantau
ईषन्तः īṣantaḥ
Vocative ईषन् īṣan
ईषन्तौ īṣantau
ईषन्तः īṣantaḥ
Accusative ईषन्तम् īṣantam
ईषन्तौ īṣantau
ईषतः īṣataḥ
Instrumental ईषता īṣatā
ईषद्भ्याम् īṣadbhyām
ईषद्भिः īṣadbhiḥ
Dative ईषते īṣate
ईषद्भ्याम् īṣadbhyām
ईषद्भ्यः īṣadbhyaḥ
Ablative ईषतः īṣataḥ
ईषद्भ्याम् īṣadbhyām
ईषद्भ्यः īṣadbhyaḥ
Genitive ईषतः īṣataḥ
ईषतोः īṣatoḥ
ईषताम् īṣatām
Locative ईषति īṣati
ईषतोः īṣatoḥ
ईषत्सु īṣatsu