Singular | Dual | Plural | |
Nominative |
ईषत्
īṣat |
ईषन्ती
īṣantī |
ईषान्ति
īṣānti |
Vocative |
ईषत्
īṣat |
ईषन्ती
īṣantī |
ईषान्ति
īṣānti |
Accusative |
ईषत्
īṣat |
ईषन्ती
īṣantī |
ईषान्ति
īṣānti |
Instrumental |
ईषता
īṣatā |
ईषद्भ्याम्
īṣadbhyām |
ईषद्भिः
īṣadbhiḥ |
Dative |
ईषते
īṣate |
ईषद्भ्याम्
īṣadbhyām |
ईषद्भ्यः
īṣadbhyaḥ |
Ablative |
ईषतः
īṣataḥ |
ईषद्भ्याम्
īṣadbhyām |
ईषद्भ्यः
īṣadbhyaḥ |
Genitive |
ईषतः
īṣataḥ |
ईषतोः
īṣatoḥ |
ईषताम्
īṣatām |
Locative |
ईषति
īṣati |
ईषतोः
īṣatoḥ |
ईषत्सु
īṣatsu |