Sanskrit tools

Sanskrit declension


Declension of ईषत् īṣat, n.

Reference(s): Müller p. 83, §183 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative ईषत् īṣat
ईषन्ती īṣantī
ईषान्ति īṣānti
Vocative ईषत् īṣat
ईषन्ती īṣantī
ईषान्ति īṣānti
Accusative ईषत् īṣat
ईषन्ती īṣantī
ईषान्ति īṣānti
Instrumental ईषता īṣatā
ईषद्भ्याम् īṣadbhyām
ईषद्भिः īṣadbhiḥ
Dative ईषते īṣate
ईषद्भ्याम् īṣadbhyām
ईषद्भ्यः īṣadbhyaḥ
Ablative ईषतः īṣataḥ
ईषद्भ्याम् īṣadbhyām
ईषद्भ्यः īṣadbhyaḥ
Genitive ईषतः īṣataḥ
ईषतोः īṣatoḥ
ईषताम् īṣatām
Locative ईषति īṣati
ईषतोः īṣatoḥ
ईषत्सु īṣatsu