Sanskrit tools

Sanskrit declension


Declension of ईषत्कर īṣatkara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषत्करः īṣatkaraḥ
ईषत्करौ īṣatkarau
ईषत्कराः īṣatkarāḥ
Vocative ईषत्कर īṣatkara
ईषत्करौ īṣatkarau
ईषत्कराः īṣatkarāḥ
Accusative ईषत्करम् īṣatkaram
ईषत्करौ īṣatkarau
ईषत्करान् īṣatkarān
Instrumental ईषत्करेण īṣatkareṇa
ईषत्कराभ्याम् īṣatkarābhyām
ईषत्करैः īṣatkaraiḥ
Dative ईषत्कराय īṣatkarāya
ईषत्कराभ्याम् īṣatkarābhyām
ईषत्करेभ्यः īṣatkarebhyaḥ
Ablative ईषत्करात् īṣatkarāt
ईषत्कराभ्याम् īṣatkarābhyām
ईषत्करेभ्यः īṣatkarebhyaḥ
Genitive ईषत्करस्य īṣatkarasya
ईषत्करयोः īṣatkarayoḥ
ईषत्कराणाम् īṣatkarāṇām
Locative ईषत्करे īṣatkare
ईषत्करयोः īṣatkarayoḥ
ईषत्करेषु īṣatkareṣu