Sanskrit tools

Sanskrit declension


Declension of ईषत्कार्य īṣatkārya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषत्कार्यः īṣatkāryaḥ
ईषत्कार्यौ īṣatkāryau
ईषत्कार्याः īṣatkāryāḥ
Vocative ईषत्कार्य īṣatkārya
ईषत्कार्यौ īṣatkāryau
ईषत्कार्याः īṣatkāryāḥ
Accusative ईषत्कार्यम् īṣatkāryam
ईषत्कार्यौ īṣatkāryau
ईषत्कार्यान् īṣatkāryān
Instrumental ईषत्कार्येण īṣatkāryeṇa
ईषत्कार्याभ्याम् īṣatkāryābhyām
ईषत्कार्यैः īṣatkāryaiḥ
Dative ईषत्कार्याय īṣatkāryāya
ईषत्कार्याभ्याम् īṣatkāryābhyām
ईषत्कार्येभ्यः īṣatkāryebhyaḥ
Ablative ईषत्कार्यात् īṣatkāryāt
ईषत्कार्याभ्याम् īṣatkāryābhyām
ईषत्कार्येभ्यः īṣatkāryebhyaḥ
Genitive ईषत्कार्यस्य īṣatkāryasya
ईषत्कार्ययोः īṣatkāryayoḥ
ईषत्कार्याणाम् īṣatkāryāṇām
Locative ईषत्कार्ये īṣatkārye
ईषत्कार्ययोः īṣatkāryayoḥ
ईषत्कार्येषु īṣatkāryeṣu