Sanskrit tools

Sanskrit declension


Declension of ईषत्कार्या īṣatkāryā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषत्कार्या īṣatkāryā
ईषत्कार्ये īṣatkārye
ईषत्कार्याः īṣatkāryāḥ
Vocative ईषत्कार्ये īṣatkārye
ईषत्कार्ये īṣatkārye
ईषत्कार्याः īṣatkāryāḥ
Accusative ईषत्कार्याम् īṣatkāryām
ईषत्कार्ये īṣatkārye
ईषत्कार्याः īṣatkāryāḥ
Instrumental ईषत्कार्यया īṣatkāryayā
ईषत्कार्याभ्याम् īṣatkāryābhyām
ईषत्कार्याभिः īṣatkāryābhiḥ
Dative ईषत्कार्यायै īṣatkāryāyai
ईषत्कार्याभ्याम् īṣatkāryābhyām
ईषत्कार्याभ्यः īṣatkāryābhyaḥ
Ablative ईषत्कार्यायाः īṣatkāryāyāḥ
ईषत्कार्याभ्याम् īṣatkāryābhyām
ईषत्कार्याभ्यः īṣatkāryābhyaḥ
Genitive ईषत्कार्यायाः īṣatkāryāyāḥ
ईषत्कार्ययोः īṣatkāryayoḥ
ईषत्कार्याणाम् īṣatkāryāṇām
Locative ईषत्कार्यायाम् īṣatkāryāyām
ईषत्कार्ययोः īṣatkāryayoḥ
ईषत्कार्यासु īṣatkāryāsu