Sanskrit tools

Sanskrit declension


Declension of ईषत्पाण्डु īṣatpāṇḍu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषत्पाण्डुः īṣatpāṇḍuḥ
ईषत्पाण्डू īṣatpāṇḍū
ईषत्पाण्डवः īṣatpāṇḍavaḥ
Vocative ईषत्पाण्डो īṣatpāṇḍo
ईषत्पाण्डू īṣatpāṇḍū
ईषत्पाण्डवः īṣatpāṇḍavaḥ
Accusative ईषत्पाण्डुम् īṣatpāṇḍum
ईषत्पाण्डू īṣatpāṇḍū
ईषत्पाण्डून् īṣatpāṇḍūn
Instrumental ईषत्पाण्डुना īṣatpāṇḍunā
ईषत्पाण्डुभ्याम् īṣatpāṇḍubhyām
ईषत्पाण्डुभिः īṣatpāṇḍubhiḥ
Dative ईषत्पाण्डवे īṣatpāṇḍave
ईषत्पाण्डुभ्याम् īṣatpāṇḍubhyām
ईषत्पाण्डुभ्यः īṣatpāṇḍubhyaḥ
Ablative ईषत्पाण्डोः īṣatpāṇḍoḥ
ईषत्पाण्डुभ्याम् īṣatpāṇḍubhyām
ईषत्पाण्डुभ्यः īṣatpāṇḍubhyaḥ
Genitive ईषत्पाण्डोः īṣatpāṇḍoḥ
ईषत्पाण्ड्वोः īṣatpāṇḍvoḥ
ईषत्पाण्डूनाम् īṣatpāṇḍūnām
Locative ईषत्पाण्डौ īṣatpāṇḍau
ईषत्पाण्ड्वोः īṣatpāṇḍvoḥ
ईषत्पाण्डुषु īṣatpāṇḍuṣu