| Singular | Dual | Plural |
Nominative |
ईषत्पानम्
īṣatpānam
|
ईषत्पाने
īṣatpāne
|
ईषत्पानानि
īṣatpānāni
|
Vocative |
ईषत्पान
īṣatpāna
|
ईषत्पाने
īṣatpāne
|
ईषत्पानानि
īṣatpānāni
|
Accusative |
ईषत्पानम्
īṣatpānam
|
ईषत्पाने
īṣatpāne
|
ईषत्पानानि
īṣatpānāni
|
Instrumental |
ईषत्पानेन
īṣatpānena
|
ईषत्पानाभ्याम्
īṣatpānābhyām
|
ईषत्पानैः
īṣatpānaiḥ
|
Dative |
ईषत्पानाय
īṣatpānāya
|
ईषत्पानाभ्याम्
īṣatpānābhyām
|
ईषत्पानेभ्यः
īṣatpānebhyaḥ
|
Ablative |
ईषत्पानात्
īṣatpānāt
|
ईषत्पानाभ्याम्
īṣatpānābhyām
|
ईषत्पानेभ्यः
īṣatpānebhyaḥ
|
Genitive |
ईषत्पानस्य
īṣatpānasya
|
ईषत्पानयोः
īṣatpānayoḥ
|
ईषत्पानानाम्
īṣatpānānām
|
Locative |
ईषत्पाने
īṣatpāne
|
ईषत्पानयोः
īṣatpānayoḥ
|
ईषत्पानेषु
īṣatpāneṣu
|