Sanskrit tools

Sanskrit declension


Declension of ईषत्पान īṣatpāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषत्पानम् īṣatpānam
ईषत्पाने īṣatpāne
ईषत्पानानि īṣatpānāni
Vocative ईषत्पान īṣatpāna
ईषत्पाने īṣatpāne
ईषत्पानानि īṣatpānāni
Accusative ईषत्पानम् īṣatpānam
ईषत्पाने īṣatpāne
ईषत्पानानि īṣatpānāni
Instrumental ईषत्पानेन īṣatpānena
ईषत्पानाभ्याम् īṣatpānābhyām
ईषत्पानैः īṣatpānaiḥ
Dative ईषत्पानाय īṣatpānāya
ईषत्पानाभ्याम् īṣatpānābhyām
ईषत्पानेभ्यः īṣatpānebhyaḥ
Ablative ईषत्पानात् īṣatpānāt
ईषत्पानाभ्याम् īṣatpānābhyām
ईषत्पानेभ्यः īṣatpānebhyaḥ
Genitive ईषत्पानस्य īṣatpānasya
ईषत्पानयोः īṣatpānayoḥ
ईषत्पानानाम् īṣatpānānām
Locative ईषत्पाने īṣatpāne
ईषत्पानयोः īṣatpānayoḥ
ईषत्पानेषु īṣatpāneṣu