Sanskrit tools

Sanskrit declension


Declension of अकुत्सिता akutsitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकुत्सिता akutsitā
अकुत्सिते akutsite
अकुत्सिताः akutsitāḥ
Vocative अकुत्सिते akutsite
अकुत्सिते akutsite
अकुत्सिताः akutsitāḥ
Accusative अकुत्सिताम् akutsitām
अकुत्सिते akutsite
अकुत्सिताः akutsitāḥ
Instrumental अकुत्सितया akutsitayā
अकुत्सिताभ्याम् akutsitābhyām
अकुत्सिताभिः akutsitābhiḥ
Dative अकुत्सितायै akutsitāyai
अकुत्सिताभ्याम् akutsitābhyām
अकुत्सिताभ्यः akutsitābhyaḥ
Ablative अकुत्सितायाः akutsitāyāḥ
अकुत्सिताभ्याम् akutsitābhyām
अकुत्सिताभ्यः akutsitābhyaḥ
Genitive अकुत्सितायाः akutsitāyāḥ
अकुत्सितयोः akutsitayoḥ
अकुत्सितानाम् akutsitānām
Locative अकुत्सितायाम् akutsitāyām
अकुत्सितयोः akutsitayoḥ
अकुत्सितासु akutsitāsu