Sanskrit tools

Sanskrit declension


Declension of ईषत्स्पृष्ट īṣatspṛṣṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषत्स्पृष्टः īṣatspṛṣṭaḥ
ईषत्स्पृष्टौ īṣatspṛṣṭau
ईषत्स्पृष्टाः īṣatspṛṣṭāḥ
Vocative ईषत्स्पृष्ट īṣatspṛṣṭa
ईषत्स्पृष्टौ īṣatspṛṣṭau
ईषत्स्पृष्टाः īṣatspṛṣṭāḥ
Accusative ईषत्स्पृष्टम् īṣatspṛṣṭam
ईषत्स्पृष्टौ īṣatspṛṣṭau
ईषत्स्पृष्टान् īṣatspṛṣṭān
Instrumental ईषत्स्पृष्टेन īṣatspṛṣṭena
ईषत्स्पृष्टाभ्याम् īṣatspṛṣṭābhyām
ईषत्स्पृष्टैः īṣatspṛṣṭaiḥ
Dative ईषत्स्पृष्टाय īṣatspṛṣṭāya
ईषत्स्पृष्टाभ्याम् īṣatspṛṣṭābhyām
ईषत्स्पृष्टेभ्यः īṣatspṛṣṭebhyaḥ
Ablative ईषत्स्पृष्टात् īṣatspṛṣṭāt
ईषत्स्पृष्टाभ्याम् īṣatspṛṣṭābhyām
ईषत्स्पृष्टेभ्यः īṣatspṛṣṭebhyaḥ
Genitive ईषत्स्पृष्टस्य īṣatspṛṣṭasya
ईषत्स्पृष्टयोः īṣatspṛṣṭayoḥ
ईषत्स्पृष्टानाम् īṣatspṛṣṭānām
Locative ईषत्स्पृष्टे īṣatspṛṣṭe
ईषत्स्पृष्टयोः īṣatspṛṣṭayoḥ
ईषत्स्पृष्टेषु īṣatspṛṣṭeṣu