Sanskrit tools

Sanskrit declension


Declension of ईषत्स्पृष्टा īṣatspṛṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषत्स्पृष्टा īṣatspṛṣṭā
ईषत्स्पृष्टे īṣatspṛṣṭe
ईषत्स्पृष्टाः īṣatspṛṣṭāḥ
Vocative ईषत्स्पृष्टे īṣatspṛṣṭe
ईषत्स्पृष्टे īṣatspṛṣṭe
ईषत्स्पृष्टाः īṣatspṛṣṭāḥ
Accusative ईषत्स्पृष्टाम् īṣatspṛṣṭām
ईषत्स्पृष्टे īṣatspṛṣṭe
ईषत्स्पृष्टाः īṣatspṛṣṭāḥ
Instrumental ईषत्स्पृष्टया īṣatspṛṣṭayā
ईषत्स्पृष्टाभ्याम् īṣatspṛṣṭābhyām
ईषत्स्पृष्टाभिः īṣatspṛṣṭābhiḥ
Dative ईषत्स्पृष्टायै īṣatspṛṣṭāyai
ईषत्स्पृष्टाभ्याम् īṣatspṛṣṭābhyām
ईषत्स्पृष्टाभ्यः īṣatspṛṣṭābhyaḥ
Ablative ईषत्स्पृष्टायाः īṣatspṛṣṭāyāḥ
ईषत्स्पृष्टाभ्याम् īṣatspṛṣṭābhyām
ईषत्स्पृष्टाभ्यः īṣatspṛṣṭābhyaḥ
Genitive ईषत्स्पृष्टायाः īṣatspṛṣṭāyāḥ
ईषत्स्पृष्टयोः īṣatspṛṣṭayoḥ
ईषत्स्पृष्टानाम् īṣatspṛṣṭānām
Locative ईषत्स्पृष्टायाम् īṣatspṛṣṭāyām
ईषत्स्पृष्टयोः īṣatspṛṣṭayoḥ
ईषत्स्पृष्टासु īṣatspṛṣṭāsu