| Singular | Dual | Plural |
Nominative |
ईषदसमाप्तः
īṣadasamāptaḥ
|
ईषदसमाप्तौ
īṣadasamāptau
|
ईषदसमाप्ताः
īṣadasamāptāḥ
|
Vocative |
ईषदसमाप्त
īṣadasamāpta
|
ईषदसमाप्तौ
īṣadasamāptau
|
ईषदसमाप्ताः
īṣadasamāptāḥ
|
Accusative |
ईषदसमाप्तम्
īṣadasamāptam
|
ईषदसमाप्तौ
īṣadasamāptau
|
ईषदसमाप्तान्
īṣadasamāptān
|
Instrumental |
ईषदसमाप्तेन
īṣadasamāptena
|
ईषदसमाप्ताभ्याम्
īṣadasamāptābhyām
|
ईषदसमाप्तैः
īṣadasamāptaiḥ
|
Dative |
ईषदसमाप्ताय
īṣadasamāptāya
|
ईषदसमाप्ताभ्याम्
īṣadasamāptābhyām
|
ईषदसमाप्तेभ्यः
īṣadasamāptebhyaḥ
|
Ablative |
ईषदसमाप्तात्
īṣadasamāptāt
|
ईषदसमाप्ताभ्याम्
īṣadasamāptābhyām
|
ईषदसमाप्तेभ्यः
īṣadasamāptebhyaḥ
|
Genitive |
ईषदसमाप्तस्य
īṣadasamāptasya
|
ईषदसमाप्तयोः
īṣadasamāptayoḥ
|
ईषदसमाप्तानाम्
īṣadasamāptānām
|
Locative |
ईषदसमाप्ते
īṣadasamāpte
|
ईषदसमाप्तयोः
īṣadasamāptayoḥ
|
ईषदसमाप्तेषु
īṣadasamāpteṣu
|