Sanskrit tools

Sanskrit declension


Declension of ईषदसमाप्त īṣadasamāpta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषदसमाप्तम् īṣadasamāptam
ईषदसमाप्ते īṣadasamāpte
ईषदसमाप्तानि īṣadasamāptāni
Vocative ईषदसमाप्त īṣadasamāpta
ईषदसमाप्ते īṣadasamāpte
ईषदसमाप्तानि īṣadasamāptāni
Accusative ईषदसमाप्तम् īṣadasamāptam
ईषदसमाप्ते īṣadasamāpte
ईषदसमाप्तानि īṣadasamāptāni
Instrumental ईषदसमाप्तेन īṣadasamāptena
ईषदसमाप्ताभ्याम् īṣadasamāptābhyām
ईषदसमाप्तैः īṣadasamāptaiḥ
Dative ईषदसमाप्ताय īṣadasamāptāya
ईषदसमाप्ताभ्याम् īṣadasamāptābhyām
ईषदसमाप्तेभ्यः īṣadasamāptebhyaḥ
Ablative ईषदसमाप्तात् īṣadasamāptāt
ईषदसमाप्ताभ्याम् īṣadasamāptābhyām
ईषदसमाप्तेभ्यः īṣadasamāptebhyaḥ
Genitive ईषदसमाप्तस्य īṣadasamāptasya
ईषदसमाप्तयोः īṣadasamāptayoḥ
ईषदसमाप्तानाम् īṣadasamāptānām
Locative ईषदसमाप्ते īṣadasamāpte
ईषदसमाप्तयोः īṣadasamāptayoḥ
ईषदसमाप्तेषु īṣadasamāpteṣu