Sanskrit tools

Sanskrit declension


Declension of ईषदसमाप्ति īṣadasamāpti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषदसमाप्तिः īṣadasamāptiḥ
ईषदसमाप्ती īṣadasamāptī
ईषदसमाप्तयः īṣadasamāptayaḥ
Vocative ईषदसमाप्ते īṣadasamāpte
ईषदसमाप्ती īṣadasamāptī
ईषदसमाप्तयः īṣadasamāptayaḥ
Accusative ईषदसमाप्तिम् īṣadasamāptim
ईषदसमाप्ती īṣadasamāptī
ईषदसमाप्तीः īṣadasamāptīḥ
Instrumental ईषदसमाप्त्या īṣadasamāptyā
ईषदसमाप्तिभ्याम् īṣadasamāptibhyām
ईषदसमाप्तिभिः īṣadasamāptibhiḥ
Dative ईषदसमाप्तये īṣadasamāptaye
ईषदसमाप्त्यै īṣadasamāptyai
ईषदसमाप्तिभ्याम् īṣadasamāptibhyām
ईषदसमाप्तिभ्यः īṣadasamāptibhyaḥ
Ablative ईषदसमाप्तेः īṣadasamāpteḥ
ईषदसमाप्त्याः īṣadasamāptyāḥ
ईषदसमाप्तिभ्याम् īṣadasamāptibhyām
ईषदसमाप्तिभ्यः īṣadasamāptibhyaḥ
Genitive ईषदसमाप्तेः īṣadasamāpteḥ
ईषदसमाप्त्याः īṣadasamāptyāḥ
ईषदसमाप्त्योः īṣadasamāptyoḥ
ईषदसमाप्तीनाम् īṣadasamāptīnām
Locative ईषदसमाप्तौ īṣadasamāptau
ईषदसमाप्त्याम् īṣadasamāptyām
ईषदसमाप्त्योः īṣadasamāptyoḥ
ईषदसमाप्तिषु īṣadasamāptiṣu