Singular | Dual | Plural | |
Nominative |
ईषदसमाप्तिः
īṣadasamāptiḥ |
ईषदसमाप्ती
īṣadasamāptī |
ईषदसमाप्तयः
īṣadasamāptayaḥ |
Vocative |
ईषदसमाप्ते
īṣadasamāpte |
ईषदसमाप्ती
īṣadasamāptī |
ईषदसमाप्तयः
īṣadasamāptayaḥ |
Accusative |
ईषदसमाप्तिम्
īṣadasamāptim |
ईषदसमाप्ती
īṣadasamāptī |
ईषदसमाप्तीः
īṣadasamāptīḥ |
Instrumental |
ईषदसमाप्त्या
īṣadasamāptyā |
ईषदसमाप्तिभ्याम्
īṣadasamāptibhyām |
ईषदसमाप्तिभिः
īṣadasamāptibhiḥ |
Dative |
ईषदसमाप्तये
īṣadasamāptaye ईषदसमाप्त्यै īṣadasamāptyai |
ईषदसमाप्तिभ्याम्
īṣadasamāptibhyām |
ईषदसमाप्तिभ्यः
īṣadasamāptibhyaḥ |
Ablative |
ईषदसमाप्तेः
īṣadasamāpteḥ ईषदसमाप्त्याः īṣadasamāptyāḥ |
ईषदसमाप्तिभ्याम्
īṣadasamāptibhyām |
ईषदसमाप्तिभ्यः
īṣadasamāptibhyaḥ |
Genitive |
ईषदसमाप्तेः
īṣadasamāpteḥ ईषदसमाप्त्याः īṣadasamāptyāḥ |
ईषदसमाप्त्योः
īṣadasamāptyoḥ |
ईषदसमाप्तीनाम्
īṣadasamāptīnām |
Locative |
ईषदसमाप्तौ
īṣadasamāptau ईषदसमाप्त्याम् īṣadasamāptyām |
ईषदसमाप्त्योः
īṣadasamāptyoḥ |
ईषदसमाप्तिषु
īṣadasamāptiṣu |