Sanskrit tools

Sanskrit declension


Declension of ईषदाढ्यंकर īṣadāḍhyaṁkara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषदाढ्यंकरम् īṣadāḍhyaṁkaram
ईषदाढ्यंकरे īṣadāḍhyaṁkare
ईषदाढ्यंकराणि īṣadāḍhyaṁkarāṇi
Vocative ईषदाढ्यंकर īṣadāḍhyaṁkara
ईषदाढ्यंकरे īṣadāḍhyaṁkare
ईषदाढ्यंकराणि īṣadāḍhyaṁkarāṇi
Accusative ईषदाढ्यंकरम् īṣadāḍhyaṁkaram
ईषदाढ्यंकरे īṣadāḍhyaṁkare
ईषदाढ्यंकराणि īṣadāḍhyaṁkarāṇi
Instrumental ईषदाढ्यंकरेण īṣadāḍhyaṁkareṇa
ईषदाढ्यंकराभ्याम् īṣadāḍhyaṁkarābhyām
ईषदाढ्यंकरैः īṣadāḍhyaṁkaraiḥ
Dative ईषदाढ्यंकराय īṣadāḍhyaṁkarāya
ईषदाढ्यंकराभ्याम् īṣadāḍhyaṁkarābhyām
ईषदाढ्यंकरेभ्यः īṣadāḍhyaṁkarebhyaḥ
Ablative ईषदाढ्यंकरात् īṣadāḍhyaṁkarāt
ईषदाढ्यंकराभ्याम् īṣadāḍhyaṁkarābhyām
ईषदाढ्यंकरेभ्यः īṣadāḍhyaṁkarebhyaḥ
Genitive ईषदाढ्यंकरस्य īṣadāḍhyaṁkarasya
ईषदाढ्यंकरयोः īṣadāḍhyaṁkarayoḥ
ईषदाढ्यंकराणाम् īṣadāḍhyaṁkarāṇām
Locative ईषदाढ्यंकरे īṣadāḍhyaṁkare
ईषदाढ्यंकरयोः īṣadāḍhyaṁkarayoḥ
ईषदाढ्यंकरेषु īṣadāḍhyaṁkareṣu