| Singular | Dual | Plural |
Nominative |
ईषदाढ्यंकरम्
īṣadāḍhyaṁkaram
|
ईषदाढ्यंकरे
īṣadāḍhyaṁkare
|
ईषदाढ्यंकराणि
īṣadāḍhyaṁkarāṇi
|
Vocative |
ईषदाढ्यंकर
īṣadāḍhyaṁkara
|
ईषदाढ्यंकरे
īṣadāḍhyaṁkare
|
ईषदाढ्यंकराणि
īṣadāḍhyaṁkarāṇi
|
Accusative |
ईषदाढ्यंकरम्
īṣadāḍhyaṁkaram
|
ईषदाढ्यंकरे
īṣadāḍhyaṁkare
|
ईषदाढ्यंकराणि
īṣadāḍhyaṁkarāṇi
|
Instrumental |
ईषदाढ्यंकरेण
īṣadāḍhyaṁkareṇa
|
ईषदाढ्यंकराभ्याम्
īṣadāḍhyaṁkarābhyām
|
ईषदाढ्यंकरैः
īṣadāḍhyaṁkaraiḥ
|
Dative |
ईषदाढ्यंकराय
īṣadāḍhyaṁkarāya
|
ईषदाढ्यंकराभ्याम्
īṣadāḍhyaṁkarābhyām
|
ईषदाढ्यंकरेभ्यः
īṣadāḍhyaṁkarebhyaḥ
|
Ablative |
ईषदाढ्यंकरात्
īṣadāḍhyaṁkarāt
|
ईषदाढ्यंकराभ्याम्
īṣadāḍhyaṁkarābhyām
|
ईषदाढ्यंकरेभ्यः
īṣadāḍhyaṁkarebhyaḥ
|
Genitive |
ईषदाढ्यंकरस्य
īṣadāḍhyaṁkarasya
|
ईषदाढ्यंकरयोः
īṣadāḍhyaṁkarayoḥ
|
ईषदाढ्यंकराणाम्
īṣadāḍhyaṁkarāṇām
|
Locative |
ईषदाढ्यंकरे
īṣadāḍhyaṁkare
|
ईषदाढ्यंकरयोः
īṣadāḍhyaṁkarayoḥ
|
ईषदाढ्यंकरेषु
īṣadāḍhyaṁkareṣu
|