| Singular | Dual | Plural |
Nominative |
ईषदाढ्यंभवा
īṣadāḍhyaṁbhavā
|
ईषदाढ्यंभवे
īṣadāḍhyaṁbhave
|
ईषदाढ्यंभवाः
īṣadāḍhyaṁbhavāḥ
|
Vocative |
ईषदाढ्यंभवे
īṣadāḍhyaṁbhave
|
ईषदाढ्यंभवे
īṣadāḍhyaṁbhave
|
ईषदाढ्यंभवाः
īṣadāḍhyaṁbhavāḥ
|
Accusative |
ईषदाढ्यंभवाम्
īṣadāḍhyaṁbhavām
|
ईषदाढ्यंभवे
īṣadāḍhyaṁbhave
|
ईषदाढ्यंभवाः
īṣadāḍhyaṁbhavāḥ
|
Instrumental |
ईषदाढ्यंभवया
īṣadāḍhyaṁbhavayā
|
ईषदाढ्यंभवाभ्याम्
īṣadāḍhyaṁbhavābhyām
|
ईषदाढ्यंभवाभिः
īṣadāḍhyaṁbhavābhiḥ
|
Dative |
ईषदाढ्यंभवायै
īṣadāḍhyaṁbhavāyai
|
ईषदाढ्यंभवाभ्याम्
īṣadāḍhyaṁbhavābhyām
|
ईषदाढ्यंभवाभ्यः
īṣadāḍhyaṁbhavābhyaḥ
|
Ablative |
ईषदाढ्यंभवायाः
īṣadāḍhyaṁbhavāyāḥ
|
ईषदाढ्यंभवाभ्याम्
īṣadāḍhyaṁbhavābhyām
|
ईषदाढ्यंभवाभ्यः
īṣadāḍhyaṁbhavābhyaḥ
|
Genitive |
ईषदाढ्यंभवायाः
īṣadāḍhyaṁbhavāyāḥ
|
ईषदाढ्यंभवयोः
īṣadāḍhyaṁbhavayoḥ
|
ईषदाढ्यंभवानाम्
īṣadāḍhyaṁbhavānām
|
Locative |
ईषदाढ्यंभवायाम्
īṣadāḍhyaṁbhavāyām
|
ईषदाढ्यंभवयोः
īṣadāḍhyaṁbhavayoḥ
|
ईषदाढ्यंभवासु
īṣadāḍhyaṁbhavāsu
|