Sanskrit tools

Sanskrit declension


Declension of ईषदाढ्यंभवा īṣadāḍhyaṁbhavā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषदाढ्यंभवा īṣadāḍhyaṁbhavā
ईषदाढ्यंभवे īṣadāḍhyaṁbhave
ईषदाढ्यंभवाः īṣadāḍhyaṁbhavāḥ
Vocative ईषदाढ्यंभवे īṣadāḍhyaṁbhave
ईषदाढ्यंभवे īṣadāḍhyaṁbhave
ईषदाढ्यंभवाः īṣadāḍhyaṁbhavāḥ
Accusative ईषदाढ्यंभवाम् īṣadāḍhyaṁbhavām
ईषदाढ्यंभवे īṣadāḍhyaṁbhave
ईषदाढ्यंभवाः īṣadāḍhyaṁbhavāḥ
Instrumental ईषदाढ्यंभवया īṣadāḍhyaṁbhavayā
ईषदाढ्यंभवाभ्याम् īṣadāḍhyaṁbhavābhyām
ईषदाढ्यंभवाभिः īṣadāḍhyaṁbhavābhiḥ
Dative ईषदाढ्यंभवायै īṣadāḍhyaṁbhavāyai
ईषदाढ्यंभवाभ्याम् īṣadāḍhyaṁbhavābhyām
ईषदाढ्यंभवाभ्यः īṣadāḍhyaṁbhavābhyaḥ
Ablative ईषदाढ्यंभवायाः īṣadāḍhyaṁbhavāyāḥ
ईषदाढ्यंभवाभ्याम् īṣadāḍhyaṁbhavābhyām
ईषदाढ्यंभवाभ्यः īṣadāḍhyaṁbhavābhyaḥ
Genitive ईषदाढ्यंभवायाः īṣadāḍhyaṁbhavāyāḥ
ईषदाढ्यंभवयोः īṣadāḍhyaṁbhavayoḥ
ईषदाढ्यंभवानाम् īṣadāḍhyaṁbhavānām
Locative ईषदाढ्यंभवायाम् īṣadāḍhyaṁbhavāyām
ईषदाढ्यंभवयोः īṣadāḍhyaṁbhavayoḥ
ईषदाढ्यंभवासु īṣadāḍhyaṁbhavāsu