Sanskrit tools

Sanskrit declension


Declension of ईषदाढ्यंभव īṣadāḍhyaṁbhava, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषदाढ्यंभवम् īṣadāḍhyaṁbhavam
ईषदाढ्यंभवे īṣadāḍhyaṁbhave
ईषदाढ्यंभवानि īṣadāḍhyaṁbhavāni
Vocative ईषदाढ्यंभव īṣadāḍhyaṁbhava
ईषदाढ्यंभवे īṣadāḍhyaṁbhave
ईषदाढ्यंभवानि īṣadāḍhyaṁbhavāni
Accusative ईषदाढ्यंभवम् īṣadāḍhyaṁbhavam
ईषदाढ्यंभवे īṣadāḍhyaṁbhave
ईषदाढ्यंभवानि īṣadāḍhyaṁbhavāni
Instrumental ईषदाढ्यंभवेन īṣadāḍhyaṁbhavena
ईषदाढ्यंभवाभ्याम् īṣadāḍhyaṁbhavābhyām
ईषदाढ्यंभवैः īṣadāḍhyaṁbhavaiḥ
Dative ईषदाढ्यंभवाय īṣadāḍhyaṁbhavāya
ईषदाढ्यंभवाभ्याम् īṣadāḍhyaṁbhavābhyām
ईषदाढ्यंभवेभ्यः īṣadāḍhyaṁbhavebhyaḥ
Ablative ईषदाढ्यंभवात् īṣadāḍhyaṁbhavāt
ईषदाढ्यंभवाभ्याम् īṣadāḍhyaṁbhavābhyām
ईषदाढ्यंभवेभ्यः īṣadāḍhyaṁbhavebhyaḥ
Genitive ईषदाढ्यंभवस्य īṣadāḍhyaṁbhavasya
ईषदाढ्यंभवयोः īṣadāḍhyaṁbhavayoḥ
ईषदाढ्यंभवानाम् īṣadāḍhyaṁbhavānām
Locative ईषदाढ्यंभवे īṣadāḍhyaṁbhave
ईषदाढ्यंभवयोः īṣadāḍhyaṁbhavayoḥ
ईषदाढ्यंभवेषु īṣadāḍhyaṁbhaveṣu