| Singular | Dual | Plural |
Nominative |
ईषदुपदानः
īṣadupadānaḥ
|
ईषदुपदानौ
īṣadupadānau
|
ईषदुपदानाः
īṣadupadānāḥ
|
Vocative |
ईषदुपदान
īṣadupadāna
|
ईषदुपदानौ
īṣadupadānau
|
ईषदुपदानाः
īṣadupadānāḥ
|
Accusative |
ईषदुपदानम्
īṣadupadānam
|
ईषदुपदानौ
īṣadupadānau
|
ईषदुपदानान्
īṣadupadānān
|
Instrumental |
ईषदुपदानेन
īṣadupadānena
|
ईषदुपदानाभ्याम्
īṣadupadānābhyām
|
ईषदुपदानैः
īṣadupadānaiḥ
|
Dative |
ईषदुपदानाय
īṣadupadānāya
|
ईषदुपदानाभ्याम्
īṣadupadānābhyām
|
ईषदुपदानेभ्यः
īṣadupadānebhyaḥ
|
Ablative |
ईषदुपदानात्
īṣadupadānāt
|
ईषदुपदानाभ्याम्
īṣadupadānābhyām
|
ईषदुपदानेभ्यः
īṣadupadānebhyaḥ
|
Genitive |
ईषदुपदानस्य
īṣadupadānasya
|
ईषदुपदानयोः
īṣadupadānayoḥ
|
ईषदुपदानानाम्
īṣadupadānānām
|
Locative |
ईषदुपदाने
īṣadupadāne
|
ईषदुपदानयोः
īṣadupadānayoḥ
|
ईषदुपदानेषु
īṣadupadāneṣu
|