Sanskrit tools

Sanskrit declension


Declension of ईषदुपदान īṣadupadāna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषदुपदानः īṣadupadānaḥ
ईषदुपदानौ īṣadupadānau
ईषदुपदानाः īṣadupadānāḥ
Vocative ईषदुपदान īṣadupadāna
ईषदुपदानौ īṣadupadānau
ईषदुपदानाः īṣadupadānāḥ
Accusative ईषदुपदानम् īṣadupadānam
ईषदुपदानौ īṣadupadānau
ईषदुपदानान् īṣadupadānān
Instrumental ईषदुपदानेन īṣadupadānena
ईषदुपदानाभ्याम् īṣadupadānābhyām
ईषदुपदानैः īṣadupadānaiḥ
Dative ईषदुपदानाय īṣadupadānāya
ईषदुपदानाभ्याम् īṣadupadānābhyām
ईषदुपदानेभ्यः īṣadupadānebhyaḥ
Ablative ईषदुपदानात् īṣadupadānāt
ईषदुपदानाभ्याम् īṣadupadānābhyām
ईषदुपदानेभ्यः īṣadupadānebhyaḥ
Genitive ईषदुपदानस्य īṣadupadānasya
ईषदुपदानयोः īṣadupadānayoḥ
ईषदुपदानानाम् īṣadupadānānām
Locative ईषदुपदाने īṣadupadāne
ईषदुपदानयोः īṣadupadānayoḥ
ईषदुपदानेषु īṣadupadāneṣu