Sanskrit tools

Sanskrit declension


Declension of ईषदुष्ण īṣaduṣṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषदुष्णः īṣaduṣṇaḥ
ईषदुष्णौ īṣaduṣṇau
ईषदुष्णाः īṣaduṣṇāḥ
Vocative ईषदुष्ण īṣaduṣṇa
ईषदुष्णौ īṣaduṣṇau
ईषदुष्णाः īṣaduṣṇāḥ
Accusative ईषदुष्णम् īṣaduṣṇam
ईषदुष्णौ īṣaduṣṇau
ईषदुष्णान् īṣaduṣṇān
Instrumental ईषदुष्णेन īṣaduṣṇena
ईषदुष्णाभ्याम् īṣaduṣṇābhyām
ईषदुष्णैः īṣaduṣṇaiḥ
Dative ईषदुष्णाय īṣaduṣṇāya
ईषदुष्णाभ्याम् īṣaduṣṇābhyām
ईषदुष्णेभ्यः īṣaduṣṇebhyaḥ
Ablative ईषदुष्णात् īṣaduṣṇāt
ईषदुष्णाभ्याम् īṣaduṣṇābhyām
ईषदुष्णेभ्यः īṣaduṣṇebhyaḥ
Genitive ईषदुष्णस्य īṣaduṣṇasya
ईषदुष्णयोः īṣaduṣṇayoḥ
ईषदुष्णानाम् īṣaduṣṇānām
Locative ईषदुष्णे īṣaduṣṇe
ईषदुष्णयोः īṣaduṣṇayoḥ
ईषदुष्णेषु īṣaduṣṇeṣu