Sanskrit tools

Sanskrit declension


Declension of ईषदुष्णा īṣaduṣṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषदुष्णा īṣaduṣṇā
ईषदुष्णे īṣaduṣṇe
ईषदुष्णाः īṣaduṣṇāḥ
Vocative ईषदुष्णे īṣaduṣṇe
ईषदुष्णे īṣaduṣṇe
ईषदुष्णाः īṣaduṣṇāḥ
Accusative ईषदुष्णाम् īṣaduṣṇām
ईषदुष्णे īṣaduṣṇe
ईषदुष्णाः īṣaduṣṇāḥ
Instrumental ईषदुष्णया īṣaduṣṇayā
ईषदुष्णाभ्याम् īṣaduṣṇābhyām
ईषदुष्णाभिः īṣaduṣṇābhiḥ
Dative ईषदुष्णायै īṣaduṣṇāyai
ईषदुष्णाभ्याम् īṣaduṣṇābhyām
ईषदुष्णाभ्यः īṣaduṣṇābhyaḥ
Ablative ईषदुष्णायाः īṣaduṣṇāyāḥ
ईषदुष्णाभ्याम् īṣaduṣṇābhyām
ईषदुष्णाभ्यः īṣaduṣṇābhyaḥ
Genitive ईषदुष्णायाः īṣaduṣṇāyāḥ
ईषदुष्णयोः īṣaduṣṇayoḥ
ईषदुष्णानाम् īṣaduṣṇānām
Locative ईषदुष्णायाम् īṣaduṣṇāyām
ईषदुष्णयोः īṣaduṣṇayoḥ
ईषदुष्णासु īṣaduṣṇāsu