Sanskrit tools

Sanskrit declension


Declension of ईषदून īṣadūna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषदूनः īṣadūnaḥ
ईषदूनौ īṣadūnau
ईषदूनाः īṣadūnāḥ
Vocative ईषदून īṣadūna
ईषदूनौ īṣadūnau
ईषदूनाः īṣadūnāḥ
Accusative ईषदूनम् īṣadūnam
ईषदूनौ īṣadūnau
ईषदूनान् īṣadūnān
Instrumental ईषदूनेन īṣadūnena
ईषदूनाभ्याम् īṣadūnābhyām
ईषदूनैः īṣadūnaiḥ
Dative ईषदूनाय īṣadūnāya
ईषदूनाभ्याम् īṣadūnābhyām
ईषदूनेभ्यः īṣadūnebhyaḥ
Ablative ईषदूनात् īṣadūnāt
ईषदूनाभ्याम् īṣadūnābhyām
ईषदूनेभ्यः īṣadūnebhyaḥ
Genitive ईषदूनस्य īṣadūnasya
ईषदूनयोः īṣadūnayoḥ
ईषदूनानाम् īṣadūnānām
Locative ईषदूने īṣadūne
ईषदूनयोः īṣadūnayoḥ
ईषदूनेषु īṣadūneṣu