Singular | Dual | Plural | |
Nominative |
ईषदूनः
īṣadūnaḥ |
ईषदूनौ
īṣadūnau |
ईषदूनाः
īṣadūnāḥ |
Vocative |
ईषदून
īṣadūna |
ईषदूनौ
īṣadūnau |
ईषदूनाः
īṣadūnāḥ |
Accusative |
ईषदूनम्
īṣadūnam |
ईषदूनौ
īṣadūnau |
ईषदूनान्
īṣadūnān |
Instrumental |
ईषदूनेन
īṣadūnena |
ईषदूनाभ्याम्
īṣadūnābhyām |
ईषदूनैः
īṣadūnaiḥ |
Dative |
ईषदूनाय
īṣadūnāya |
ईषदूनाभ्याम्
īṣadūnābhyām |
ईषदूनेभ्यः
īṣadūnebhyaḥ |
Ablative |
ईषदूनात्
īṣadūnāt |
ईषदूनाभ्याम्
īṣadūnābhyām |
ईषदूनेभ्यः
īṣadūnebhyaḥ |
Genitive |
ईषदूनस्य
īṣadūnasya |
ईषदूनयोः
īṣadūnayoḥ |
ईषदूनानाम्
īṣadūnānām |
Locative |
ईषदूने
īṣadūne |
ईषदूनयोः
īṣadūnayoḥ |
ईषदूनेषु
īṣadūneṣu |