Singular | Dual | Plural | |
Nominative |
ईषदूना
īṣadūnā |
ईषदूने
īṣadūne |
ईषदूनाः
īṣadūnāḥ |
Vocative |
ईषदूने
īṣadūne |
ईषदूने
īṣadūne |
ईषदूनाः
īṣadūnāḥ |
Accusative |
ईषदूनाम्
īṣadūnām |
ईषदूने
īṣadūne |
ईषदूनाः
īṣadūnāḥ |
Instrumental |
ईषदूनया
īṣadūnayā |
ईषदूनाभ्याम्
īṣadūnābhyām |
ईषदूनाभिः
īṣadūnābhiḥ |
Dative |
ईषदूनायै
īṣadūnāyai |
ईषदूनाभ्याम्
īṣadūnābhyām |
ईषदूनाभ्यः
īṣadūnābhyaḥ |
Ablative |
ईषदूनायाः
īṣadūnāyāḥ |
ईषदूनाभ्याम्
īṣadūnābhyām |
ईषदूनाभ्यः
īṣadūnābhyaḥ |
Genitive |
ईषदूनायाः
īṣadūnāyāḥ |
ईषदूनयोः
īṣadūnayoḥ |
ईषदूनानाम्
īṣadūnānām |
Locative |
ईषदूनायाम्
īṣadūnāyām |
ईषदूनयोः
īṣadūnayoḥ |
ईषदूनासु
īṣadūnāsu |